Declension table of ?mitabhāṣin

Deva

MasculineSingularDualPlural
Nominativemitabhāṣī mitabhāṣiṇau mitabhāṣiṇaḥ
Vocativemitabhāṣin mitabhāṣiṇau mitabhāṣiṇaḥ
Accusativemitabhāṣiṇam mitabhāṣiṇau mitabhāṣiṇaḥ
Instrumentalmitabhāṣiṇā mitabhāṣibhyām mitabhāṣibhiḥ
Dativemitabhāṣiṇe mitabhāṣibhyām mitabhāṣibhyaḥ
Ablativemitabhāṣiṇaḥ mitabhāṣibhyām mitabhāṣibhyaḥ
Genitivemitabhāṣiṇaḥ mitabhāṣiṇoḥ mitabhāṣiṇām
Locativemitabhāṣiṇi mitabhāṣiṇoḥ mitabhāṣiṣu

Compound mitabhāṣi -

Adverb -mitabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria