Declension table of ?mitabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativemitabhāṣiṇī mitabhāṣiṇyau mitabhāṣiṇyaḥ
Vocativemitabhāṣiṇi mitabhāṣiṇyau mitabhāṣiṇyaḥ
Accusativemitabhāṣiṇīm mitabhāṣiṇyau mitabhāṣiṇīḥ
Instrumentalmitabhāṣiṇyā mitabhāṣiṇībhyām mitabhāṣiṇībhiḥ
Dativemitabhāṣiṇyai mitabhāṣiṇībhyām mitabhāṣiṇībhyaḥ
Ablativemitabhāṣiṇyāḥ mitabhāṣiṇībhyām mitabhāṣiṇībhyaḥ
Genitivemitabhāṣiṇyāḥ mitabhāṣiṇyoḥ mitabhāṣiṇīnām
Locativemitabhāṣiṇyām mitabhāṣiṇyoḥ mitabhāṣiṇīṣu

Compound mitabhāṣiṇi - mitabhāṣiṇī -

Adverb -mitabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria