Declension table of ?mitāśanā

Deva

FeminineSingularDualPlural
Nominativemitāśanā mitāśane mitāśanāḥ
Vocativemitāśane mitāśane mitāśanāḥ
Accusativemitāśanām mitāśane mitāśanāḥ
Instrumentalmitāśanayā mitāśanābhyām mitāśanābhiḥ
Dativemitāśanāyai mitāśanābhyām mitāśanābhyaḥ
Ablativemitāśanāyāḥ mitāśanābhyām mitāśanābhyaḥ
Genitivemitāśanāyāḥ mitāśanayoḥ mitāśanānām
Locativemitāśanāyām mitāśanayoḥ mitāśanāsu

Adverb -mitāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria