Declension table of ?mitārthabhāṣin

Deva

MasculineSingularDualPlural
Nominativemitārthabhāṣī mitārthabhāṣiṇau mitārthabhāṣiṇaḥ
Vocativemitārthabhāṣin mitārthabhāṣiṇau mitārthabhāṣiṇaḥ
Accusativemitārthabhāṣiṇam mitārthabhāṣiṇau mitārthabhāṣiṇaḥ
Instrumentalmitārthabhāṣiṇā mitārthabhāṣibhyām mitārthabhāṣibhiḥ
Dativemitārthabhāṣiṇe mitārthabhāṣibhyām mitārthabhāṣibhyaḥ
Ablativemitārthabhāṣiṇaḥ mitārthabhāṣibhyām mitārthabhāṣibhyaḥ
Genitivemitārthabhāṣiṇaḥ mitārthabhāṣiṇoḥ mitārthabhāṣiṇām
Locativemitārthabhāṣiṇi mitārthabhāṣiṇoḥ mitārthabhāṣiṣu

Compound mitārthabhāṣi -

Adverb -mitārthabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria