Declension table of ?mitārthabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativemitārthabhāṣiṇī mitārthabhāṣiṇyau mitārthabhāṣiṇyaḥ
Vocativemitārthabhāṣiṇi mitārthabhāṣiṇyau mitārthabhāṣiṇyaḥ
Accusativemitārthabhāṣiṇīm mitārthabhāṣiṇyau mitārthabhāṣiṇīḥ
Instrumentalmitārthabhāṣiṇyā mitārthabhāṣiṇībhyām mitārthabhāṣiṇībhiḥ
Dativemitārthabhāṣiṇyai mitārthabhāṣiṇībhyām mitārthabhāṣiṇībhyaḥ
Ablativemitārthabhāṣiṇyāḥ mitārthabhāṣiṇībhyām mitārthabhāṣiṇībhyaḥ
Genitivemitārthabhāṣiṇyāḥ mitārthabhāṣiṇyoḥ mitārthabhāṣiṇīnām
Locativemitārthabhāṣiṇyām mitārthabhāṣiṇyoḥ mitārthabhāṣiṇīṣu

Compound mitārthabhāṣiṇi - mitārthabhāṣiṇī -

Adverb -mitārthabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria