Declension table of ?mitākṣaravyākhyāna

Deva

NeuterSingularDualPlural
Nominativemitākṣaravyākhyānam mitākṣaravyākhyāne mitākṣaravyākhyānāni
Vocativemitākṣaravyākhyāna mitākṣaravyākhyāne mitākṣaravyākhyānāni
Accusativemitākṣaravyākhyānam mitākṣaravyākhyāne mitākṣaravyākhyānāni
Instrumentalmitākṣaravyākhyānena mitākṣaravyākhyānābhyām mitākṣaravyākhyānaiḥ
Dativemitākṣaravyākhyānāya mitākṣaravyākhyānābhyām mitākṣaravyākhyānebhyaḥ
Ablativemitākṣaravyākhyānāt mitākṣaravyākhyānābhyām mitākṣaravyākhyānebhyaḥ
Genitivemitākṣaravyākhyānasya mitākṣaravyākhyānayoḥ mitākṣaravyākhyānānām
Locativemitākṣaravyākhyāne mitākṣaravyākhyānayoḥ mitākṣaravyākhyāneṣu

Compound mitākṣaravyākhyāna -

Adverb -mitākṣaravyākhyānam -mitākṣaravyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria