Declension table of ?mitāṅkakaraṇa

Deva

NeuterSingularDualPlural
Nominativemitāṅkakaraṇam mitāṅkakaraṇe mitāṅkakaraṇāni
Vocativemitāṅkakaraṇa mitāṅkakaraṇe mitāṅkakaraṇāni
Accusativemitāṅkakaraṇam mitāṅkakaraṇe mitāṅkakaraṇāni
Instrumentalmitāṅkakaraṇena mitāṅkakaraṇābhyām mitāṅkakaraṇaiḥ
Dativemitāṅkakaraṇāya mitāṅkakaraṇābhyām mitāṅkakaraṇebhyaḥ
Ablativemitāṅkakaraṇāt mitāṅkakaraṇābhyām mitāṅkakaraṇebhyaḥ
Genitivemitāṅkakaraṇasya mitāṅkakaraṇayoḥ mitāṅkakaraṇānām
Locativemitāṅkakaraṇe mitāṅkakaraṇayoḥ mitāṅkakaraṇeṣu

Compound mitāṅkakaraṇa -

Adverb -mitāṅkakaraṇam -mitāṅkakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria