Declension table of ?mitāṅka

Deva

MasculineSingularDualPlural
Nominativemitāṅkaḥ mitāṅkau mitāṅkāḥ
Vocativemitāṅka mitāṅkau mitāṅkāḥ
Accusativemitāṅkam mitāṅkau mitāṅkān
Instrumentalmitāṅkena mitāṅkābhyām mitāṅkaiḥ mitāṅkebhiḥ
Dativemitāṅkāya mitāṅkābhyām mitāṅkebhyaḥ
Ablativemitāṅkāt mitāṅkābhyām mitāṅkebhyaḥ
Genitivemitāṅkasya mitāṅkayoḥ mitāṅkānām
Locativemitāṅke mitāṅkayoḥ mitāṅkeṣu

Compound mitāṅka -

Adverb -mitāṅkam -mitāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria