Declension table of ?mitaṅgamā

Deva

FeminineSingularDualPlural
Nominativemitaṅgamā mitaṅgame mitaṅgamāḥ
Vocativemitaṅgame mitaṅgame mitaṅgamāḥ
Accusativemitaṅgamām mitaṅgame mitaṅgamāḥ
Instrumentalmitaṅgamayā mitaṅgamābhyām mitaṅgamābhiḥ
Dativemitaṅgamāyai mitaṅgamābhyām mitaṅgamābhyaḥ
Ablativemitaṅgamāyāḥ mitaṅgamābhyām mitaṅgamābhyaḥ
Genitivemitaṅgamāyāḥ mitaṅgamayoḥ mitaṅgamānām
Locativemitaṅgamāyām mitaṅgamayoḥ mitaṅgamāsu

Adverb -mitaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria