Declension table of ?mitaṅgama

Deva

NeuterSingularDualPlural
Nominativemitaṅgamam mitaṅgame mitaṅgamāni
Vocativemitaṅgama mitaṅgame mitaṅgamāni
Accusativemitaṅgamam mitaṅgame mitaṅgamāni
Instrumentalmitaṅgamena mitaṅgamābhyām mitaṅgamaiḥ
Dativemitaṅgamāya mitaṅgamābhyām mitaṅgamebhyaḥ
Ablativemitaṅgamāt mitaṅgamābhyām mitaṅgamebhyaḥ
Genitivemitaṅgamasya mitaṅgamayoḥ mitaṅgamānām
Locativemitaṅgame mitaṅgamayoḥ mitaṅgameṣu

Compound mitaṅgama -

Adverb -mitaṅgamam -mitaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria