Declension table of ?mimikṣu

Deva

NeuterSingularDualPlural
Nominativemimikṣu mimikṣuṇī mimikṣūṇi
Vocativemimikṣu mimikṣuṇī mimikṣūṇi
Accusativemimikṣu mimikṣuṇī mimikṣūṇi
Instrumentalmimikṣuṇā mimikṣubhyām mimikṣubhiḥ
Dativemimikṣuṇe mimikṣubhyām mimikṣubhyaḥ
Ablativemimikṣuṇaḥ mimikṣubhyām mimikṣubhyaḥ
Genitivemimikṣuṇaḥ mimikṣuṇoḥ mimikṣūṇām
Locativemimikṣuṇi mimikṣuṇoḥ mimikṣuṣu

Compound mimikṣu -

Adverb -mimikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria