Declension table of ?mimikṣu

Deva

MasculineSingularDualPlural
Nominativemimikṣuḥ mimikṣū mimikṣavaḥ
Vocativemimikṣo mimikṣū mimikṣavaḥ
Accusativemimikṣum mimikṣū mimikṣūn
Instrumentalmimikṣuṇā mimikṣubhyām mimikṣubhiḥ
Dativemimikṣave mimikṣubhyām mimikṣubhyaḥ
Ablativemimikṣoḥ mimikṣubhyām mimikṣubhyaḥ
Genitivemimikṣoḥ mimikṣvoḥ mimikṣūṇām
Locativemimikṣau mimikṣvoḥ mimikṣuṣu

Compound mimikṣu -

Adverb -mimikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria