Declension table of ?mimikṣa

Deva

MasculineSingularDualPlural
Nominativemimikṣaḥ mimikṣau mimikṣāḥ
Vocativemimikṣa mimikṣau mimikṣāḥ
Accusativemimikṣam mimikṣau mimikṣān
Instrumentalmimikṣeṇa mimikṣābhyām mimikṣaiḥ mimikṣebhiḥ
Dativemimikṣāya mimikṣābhyām mimikṣebhyaḥ
Ablativemimikṣāt mimikṣābhyām mimikṣebhyaḥ
Genitivemimikṣasya mimikṣayoḥ mimikṣāṇām
Locativemimikṣe mimikṣayoḥ mimikṣeṣu

Compound mimikṣa -

Adverb -mimikṣam -mimikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria