Declension table of ?mimardiṣu

Deva

NeuterSingularDualPlural
Nominativemimardiṣu mimardiṣuṇī mimardiṣūṇi
Vocativemimardiṣu mimardiṣuṇī mimardiṣūṇi
Accusativemimardiṣu mimardiṣuṇī mimardiṣūṇi
Instrumentalmimardiṣuṇā mimardiṣubhyām mimardiṣubhiḥ
Dativemimardiṣuṇe mimardiṣubhyām mimardiṣubhyaḥ
Ablativemimardiṣuṇaḥ mimardiṣubhyām mimardiṣubhyaḥ
Genitivemimardiṣuṇaḥ mimardiṣuṇoḥ mimardiṣūṇām
Locativemimardiṣuṇi mimardiṣuṇoḥ mimardiṣuṣu

Compound mimardiṣu -

Adverb -mimardiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria