Declension table of ?mimardayiṣu

Deva

NeuterSingularDualPlural
Nominativemimardayiṣu mimardayiṣuṇī mimardayiṣūṇi
Vocativemimardayiṣu mimardayiṣuṇī mimardayiṣūṇi
Accusativemimardayiṣu mimardayiṣuṇī mimardayiṣūṇi
Instrumentalmimardayiṣuṇā mimardayiṣubhyām mimardayiṣubhiḥ
Dativemimardayiṣuṇe mimardayiṣubhyām mimardayiṣubhyaḥ
Ablativemimardayiṣuṇaḥ mimardayiṣubhyām mimardayiṣubhyaḥ
Genitivemimardayiṣuṇaḥ mimardayiṣuṇoḥ mimardayiṣūṇām
Locativemimardayiṣuṇi mimardayiṣuṇoḥ mimardayiṣuṣu

Compound mimardayiṣu -

Adverb -mimardayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria