Declension table of ?mimanthiṣu

Deva

MasculineSingularDualPlural
Nominativemimanthiṣuḥ mimanthiṣū mimanthiṣavaḥ
Vocativemimanthiṣo mimanthiṣū mimanthiṣavaḥ
Accusativemimanthiṣum mimanthiṣū mimanthiṣūn
Instrumentalmimanthiṣuṇā mimanthiṣubhyām mimanthiṣubhiḥ
Dativemimanthiṣave mimanthiṣubhyām mimanthiṣubhyaḥ
Ablativemimanthiṣoḥ mimanthiṣubhyām mimanthiṣubhyaḥ
Genitivemimanthiṣoḥ mimanthiṣvoḥ mimanthiṣūṇām
Locativemimanthiṣau mimanthiṣvoḥ mimanthiṣuṣu

Compound mimanthiṣu -

Adverb -mimanthiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria