Declension table of ?mimaṅkṣu_ā

Deva

FeminineSingularDualPlural
Nominativemimaṅkṣu_ā mimaṅkṣu_e mimaṅkṣu_āḥ
Vocativemimaṅkṣu_e mimaṅkṣu_e mimaṅkṣu_āḥ
Accusativemimaṅkṣu_ām mimaṅkṣu_e mimaṅkṣu_āḥ
Instrumentalmimaṅkṣu_ayā mimaṅkṣu_ābhyām mimaṅkṣu_ābhiḥ
Dativemimaṅkṣu_āyai mimaṅkṣu_ābhyām mimaṅkṣu_ābhyaḥ
Ablativemimaṅkṣu_āyāḥ mimaṅkṣu_ābhyām mimaṅkṣu_ābhyaḥ
Genitivemimaṅkṣu_āyāḥ mimaṅkṣu_ayoḥ mimaṅkṣu_ānām
Locativemimaṅkṣu_āyām mimaṅkṣu_ayoḥ mimaṅkṣu_āsu

Adverb -mimaṅkṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria