Declension table of ?mimaṅkṣā

Deva

FeminineSingularDualPlural
Nominativemimaṅkṣā mimaṅkṣe mimaṅkṣāḥ
Vocativemimaṅkṣe mimaṅkṣe mimaṅkṣāḥ
Accusativemimaṅkṣām mimaṅkṣe mimaṅkṣāḥ
Instrumentalmimaṅkṣayā mimaṅkṣābhyām mimaṅkṣābhiḥ
Dativemimaṅkṣāyai mimaṅkṣābhyām mimaṅkṣābhyaḥ
Ablativemimaṅkṣāyāḥ mimaṅkṣābhyām mimaṅkṣābhyaḥ
Genitivemimaṅkṣāyāḥ mimaṅkṣayoḥ mimaṅkṣāṇām
Locativemimaṅkṣāyām mimaṅkṣayoḥ mimaṅkṣāsu

Adverb -mimaṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria