Declension table of ?mimārayiṣu

Deva

NeuterSingularDualPlural
Nominativemimārayiṣu mimārayiṣuṇī mimārayiṣūṇi
Vocativemimārayiṣu mimārayiṣuṇī mimārayiṣūṇi
Accusativemimārayiṣu mimārayiṣuṇī mimārayiṣūṇi
Instrumentalmimārayiṣuṇā mimārayiṣubhyām mimārayiṣubhiḥ
Dativemimārayiṣuṇe mimārayiṣubhyām mimārayiṣubhyaḥ
Ablativemimārayiṣuṇaḥ mimārayiṣubhyām mimārayiṣubhyaḥ
Genitivemimārayiṣuṇaḥ mimārayiṣuṇoḥ mimārayiṣūṇām
Locativemimārayiṣuṇi mimārayiṣuṇoḥ mimārayiṣuṣu

Compound mimārayiṣu -

Adverb -mimārayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria