Declension table of ?miladvyādha

Deva

MasculineSingularDualPlural
Nominativemiladvyādhaḥ miladvyādhau miladvyādhāḥ
Vocativemiladvyādha miladvyādhau miladvyādhāḥ
Accusativemiladvyādham miladvyādhau miladvyādhān
Instrumentalmiladvyādhena miladvyādhābhyām miladvyādhaiḥ miladvyādhebhiḥ
Dativemiladvyādhāya miladvyādhābhyām miladvyādhebhyaḥ
Ablativemiladvyādhāt miladvyādhābhyām miladvyādhebhyaḥ
Genitivemiladvyādhasya miladvyādhayoḥ miladvyādhānām
Locativemiladvyādhe miladvyādhayoḥ miladvyādheṣu

Compound miladvyādha -

Adverb -miladvyādham -miladvyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria