Declension table of ?mīvara

Deva

NeuterSingularDualPlural
Nominativemīvaram mīvare mīvarāṇi
Vocativemīvara mīvare mīvarāṇi
Accusativemīvaram mīvare mīvarāṇi
Instrumentalmīvareṇa mīvarābhyām mīvaraiḥ
Dativemīvarāya mīvarābhyām mīvarebhyaḥ
Ablativemīvarāt mīvarābhyām mīvarebhyaḥ
Genitivemīvarasya mīvarayoḥ mīvarāṇām
Locativemīvare mīvarayoḥ mīvareṣu

Compound mīvara -

Adverb -mīvaram -mīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria