Declension table of ?mīvaga

Deva

MasculineSingularDualPlural
Nominativemīvagaḥ mīvagau mīvagāḥ
Vocativemīvaga mīvagau mīvagāḥ
Accusativemīvagam mīvagau mīvagān
Instrumentalmīvagena mīvagābhyām mīvagaiḥ mīvagebhiḥ
Dativemīvagāya mīvagābhyām mīvagebhyaḥ
Ablativemīvagāt mīvagābhyām mīvagebhyaḥ
Genitivemīvagasya mīvagayoḥ mīvagānām
Locativemīvage mīvagayoḥ mīvageṣu

Compound mīvaga -

Adverb -mīvagam -mīvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria