Declension table of ?mīnaraṅga

Deva

MasculineSingularDualPlural
Nominativemīnaraṅgaḥ mīnaraṅgau mīnaraṅgāḥ
Vocativemīnaraṅga mīnaraṅgau mīnaraṅgāḥ
Accusativemīnaraṅgam mīnaraṅgau mīnaraṅgān
Instrumentalmīnaraṅgeṇa mīnaraṅgābhyām mīnaraṅgaiḥ mīnaraṅgebhiḥ
Dativemīnaraṅgāya mīnaraṅgābhyām mīnaraṅgebhyaḥ
Ablativemīnaraṅgāt mīnaraṅgābhyām mīnaraṅgebhyaḥ
Genitivemīnaraṅgasya mīnaraṅgayoḥ mīnaraṅgāṇām
Locativemīnaraṅge mīnaraṅgayoḥ mīnaraṅgeṣu

Compound mīnaraṅga -

Adverb -mīnaraṅgam -mīnaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria