Declension table of ?mīnapucchanibhā

Deva

FeminineSingularDualPlural
Nominativemīnapucchanibhā mīnapucchanibhe mīnapucchanibhāḥ
Vocativemīnapucchanibhe mīnapucchanibhe mīnapucchanibhāḥ
Accusativemīnapucchanibhām mīnapucchanibhe mīnapucchanibhāḥ
Instrumentalmīnapucchanibhayā mīnapucchanibhābhyām mīnapucchanibhābhiḥ
Dativemīnapucchanibhāyai mīnapucchanibhābhyām mīnapucchanibhābhyaḥ
Ablativemīnapucchanibhāyāḥ mīnapucchanibhābhyām mīnapucchanibhābhyaḥ
Genitivemīnapucchanibhāyāḥ mīnapucchanibhayoḥ mīnapucchanibhānām
Locativemīnapucchanibhāyām mīnapucchanibhayoḥ mīnapucchanibhāsu

Adverb -mīnapucchanibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria