Declension table of ?mīnapucchanibha

Deva

NeuterSingularDualPlural
Nominativemīnapucchanibham mīnapucchanibhe mīnapucchanibhāni
Vocativemīnapucchanibha mīnapucchanibhe mīnapucchanibhāni
Accusativemīnapucchanibham mīnapucchanibhe mīnapucchanibhāni
Instrumentalmīnapucchanibhena mīnapucchanibhābhyām mīnapucchanibhaiḥ
Dativemīnapucchanibhāya mīnapucchanibhābhyām mīnapucchanibhebhyaḥ
Ablativemīnapucchanibhāt mīnapucchanibhābhyām mīnapucchanibhebhyaḥ
Genitivemīnapucchanibhasya mīnapucchanibhayoḥ mīnapucchanibhānām
Locativemīnapucchanibhe mīnapucchanibhayoḥ mīnapucchanibheṣu

Compound mīnapucchanibha -

Adverb -mīnapucchanibham -mīnapucchanibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria