Declension table of ?mīnanayanāṣṭaka

Deva

NeuterSingularDualPlural
Nominativemīnanayanāṣṭakam mīnanayanāṣṭake mīnanayanāṣṭakāni
Vocativemīnanayanāṣṭaka mīnanayanāṣṭake mīnanayanāṣṭakāni
Accusativemīnanayanāṣṭakam mīnanayanāṣṭake mīnanayanāṣṭakāni
Instrumentalmīnanayanāṣṭakena mīnanayanāṣṭakābhyām mīnanayanāṣṭakaiḥ
Dativemīnanayanāṣṭakāya mīnanayanāṣṭakābhyām mīnanayanāṣṭakebhyaḥ
Ablativemīnanayanāṣṭakāt mīnanayanāṣṭakābhyām mīnanayanāṣṭakebhyaḥ
Genitivemīnanayanāṣṭakasya mīnanayanāṣṭakayoḥ mīnanayanāṣṭakānām
Locativemīnanayanāṣṭake mīnanayanāṣṭakayoḥ mīnanayanāṣṭakeṣu

Compound mīnanayanāṣṭaka -

Adverb -mīnanayanāṣṭakam -mīnanayanāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria