Declension table of ?mīnalāñchana

Deva

MasculineSingularDualPlural
Nominativemīnalāñchanaḥ mīnalāñchanau mīnalāñchanāḥ
Vocativemīnalāñchana mīnalāñchanau mīnalāñchanāḥ
Accusativemīnalāñchanam mīnalāñchanau mīnalāñchanān
Instrumentalmīnalāñchanena mīnalāñchanābhyām mīnalāñchanaiḥ mīnalāñchanebhiḥ
Dativemīnalāñchanāya mīnalāñchanābhyām mīnalāñchanebhyaḥ
Ablativemīnalāñchanāt mīnalāñchanābhyām mīnalāñchanebhyaḥ
Genitivemīnalāñchanasya mīnalāñchanayoḥ mīnalāñchanānām
Locativemīnalāñchane mīnalāñchanayoḥ mīnalāñchaneṣu

Compound mīnalāñchana -

Adverb -mīnalāñchanam -mīnalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria