Declension table of ?mīnadvaya

Deva

NeuterSingularDualPlural
Nominativemīnadvayam mīnadvaye mīnadvayāni
Vocativemīnadvaya mīnadvaye mīnadvayāni
Accusativemīnadvayam mīnadvaye mīnadvayāni
Instrumentalmīnadvayena mīnadvayābhyām mīnadvayaiḥ
Dativemīnadvayāya mīnadvayābhyām mīnadvayebhyaḥ
Ablativemīnadvayāt mīnadvayābhyām mīnadvayebhyaḥ
Genitivemīnadvayasya mīnadvayayoḥ mīnadvayānām
Locativemīnadvaye mīnadvayayoḥ mīnadvayeṣu

Compound mīnadvaya -

Adverb -mīnadvayam -mīnadvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria