Declension table of ?mīnadhvaja

Deva

MasculineSingularDualPlural
Nominativemīnadhvajaḥ mīnadhvajau mīnadhvajāḥ
Vocativemīnadhvaja mīnadhvajau mīnadhvajāḥ
Accusativemīnadhvajam mīnadhvajau mīnadhvajān
Instrumentalmīnadhvajena mīnadhvajābhyām mīnadhvajaiḥ mīnadhvajebhiḥ
Dativemīnadhvajāya mīnadhvajābhyām mīnadhvajebhyaḥ
Ablativemīnadhvajāt mīnadhvajābhyām mīnadhvajebhyaḥ
Genitivemīnadhvajasya mīnadhvajayoḥ mīnadhvajānām
Locativemīnadhvaje mīnadhvajayoḥ mīnadhvajeṣu

Compound mīnadhvaja -

Adverb -mīnadhvajam -mīnadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria