Declension table of ?mīnākṣīpariṇaya

Deva

MasculineSingularDualPlural
Nominativemīnākṣīpariṇayaḥ mīnākṣīpariṇayau mīnākṣīpariṇayāḥ
Vocativemīnākṣīpariṇaya mīnākṣīpariṇayau mīnākṣīpariṇayāḥ
Accusativemīnākṣīpariṇayam mīnākṣīpariṇayau mīnākṣīpariṇayān
Instrumentalmīnākṣīpariṇayena mīnākṣīpariṇayābhyām mīnākṣīpariṇayaiḥ mīnākṣīpariṇayebhiḥ
Dativemīnākṣīpariṇayāya mīnākṣīpariṇayābhyām mīnākṣīpariṇayebhyaḥ
Ablativemīnākṣīpariṇayāt mīnākṣīpariṇayābhyām mīnākṣīpariṇayebhyaḥ
Genitivemīnākṣīpariṇayasya mīnākṣīpariṇayayoḥ mīnākṣīpariṇayānām
Locativemīnākṣīpariṇaye mīnākṣīpariṇayayoḥ mīnākṣīpariṇayeṣu

Compound mīnākṣīpariṇaya -

Adverb -mīnākṣīpariṇayam -mīnākṣīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria