Declension table of ?mīnākṣā

Deva

FeminineSingularDualPlural
Nominativemīnākṣā mīnākṣe mīnākṣāḥ
Vocativemīnākṣe mīnākṣe mīnākṣāḥ
Accusativemīnākṣām mīnākṣe mīnākṣāḥ
Instrumentalmīnākṣayā mīnākṣābhyām mīnākṣābhiḥ
Dativemīnākṣāyai mīnākṣābhyām mīnākṣābhyaḥ
Ablativemīnākṣāyāḥ mīnākṣābhyām mīnākṣābhyaḥ
Genitivemīnākṣāyāḥ mīnākṣayoḥ mīnākṣāṇām
Locativemīnākṣāyām mīnākṣayoḥ mīnākṣāsu

Adverb -mīnākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria