Declension table of ?mīnāṅka

Deva

MasculineSingularDualPlural
Nominativemīnāṅkaḥ mīnāṅkau mīnāṅkāḥ
Vocativemīnāṅka mīnāṅkau mīnāṅkāḥ
Accusativemīnāṅkam mīnāṅkau mīnāṅkān
Instrumentalmīnāṅkena mīnāṅkābhyām mīnāṅkaiḥ mīnāṅkebhiḥ
Dativemīnāṅkāya mīnāṅkābhyām mīnāṅkebhyaḥ
Ablativemīnāṅkāt mīnāṅkābhyām mīnāṅkebhyaḥ
Genitivemīnāṅkasya mīnāṅkayoḥ mīnāṅkānām
Locativemīnāṅke mīnāṅkayoḥ mīnāṅkeṣu

Compound mīnāṅka -

Adverb -mīnāṅkam -mīnāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria