Declension table of ?mīnāṇḍī

Deva

FeminineSingularDualPlural
Nominativemīnāṇḍī mīnāṇḍyau mīnāṇḍyaḥ
Vocativemīnāṇḍi mīnāṇḍyau mīnāṇḍyaḥ
Accusativemīnāṇḍīm mīnāṇḍyau mīnāṇḍīḥ
Instrumentalmīnāṇḍyā mīnāṇḍībhyām mīnāṇḍībhiḥ
Dativemīnāṇḍyai mīnāṇḍībhyām mīnāṇḍībhyaḥ
Ablativemīnāṇḍyāḥ mīnāṇḍībhyām mīnāṇḍībhyaḥ
Genitivemīnāṇḍyāḥ mīnāṇḍyoḥ mīnāṇḍīnām
Locativemīnāṇḍyām mīnāṇḍyoḥ mīnāṇḍīṣu

Compound mīnāṇḍi - mīnāṇḍī -

Adverb -mīnāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria