Declension table of mīmāṃsaka

Deva

MasculineSingularDualPlural
Nominativemīmāṃsakaḥ mīmāṃsakau mīmāṃsakāḥ
Vocativemīmāṃsaka mīmāṃsakau mīmāṃsakāḥ
Accusativemīmāṃsakam mīmāṃsakau mīmāṃsakān
Instrumentalmīmāṃsakena mīmāṃsakābhyām mīmāṃsakaiḥ mīmāṃsakebhiḥ
Dativemīmāṃsakāya mīmāṃsakābhyām mīmāṃsakebhyaḥ
Ablativemīmāṃsakāt mīmāṃsakābhyām mīmāṃsakebhyaḥ
Genitivemīmāṃsakasya mīmāṃsakayoḥ mīmāṃsakānām
Locativemīmāṃsake mīmāṃsakayoḥ mīmāṃsakeṣu

Compound mīmāṃsaka -

Adverb -mīmāṃsakam -mīmāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria