Declension table of ?mīmāṃsāśiromaṇi

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāśiromaṇiḥ mīmāṃsāśiromaṇī mīmāṃsāśiromaṇayaḥ
Vocativemīmāṃsāśiromaṇe mīmāṃsāśiromaṇī mīmāṃsāśiromaṇayaḥ
Accusativemīmāṃsāśiromaṇim mīmāṃsāśiromaṇī mīmāṃsāśiromaṇīn
Instrumentalmīmāṃsāśiromaṇinā mīmāṃsāśiromaṇibhyām mīmāṃsāśiromaṇibhiḥ
Dativemīmāṃsāśiromaṇaye mīmāṃsāśiromaṇibhyām mīmāṃsāśiromaṇibhyaḥ
Ablativemīmāṃsāśiromaṇeḥ mīmāṃsāśiromaṇibhyām mīmāṃsāśiromaṇibhyaḥ
Genitivemīmāṃsāśiromaṇeḥ mīmāṃsāśiromaṇyoḥ mīmāṃsāśiromaṇīnām
Locativemīmāṃsāśiromaṇau mīmāṃsāśiromaṇyoḥ mīmāṃsāśiromaṇiṣu

Compound mīmāṃsāśiromaṇi -

Adverb -mīmāṃsāśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria