Declension table of ?mīmāṃsāśāstrasarvasva

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāśāstrasarvasvam mīmāṃsāśāstrasarvasve mīmāṃsāśāstrasarvasvāni
Vocativemīmāṃsāśāstrasarvasva mīmāṃsāśāstrasarvasve mīmāṃsāśāstrasarvasvāni
Accusativemīmāṃsāśāstrasarvasvam mīmāṃsāśāstrasarvasve mīmāṃsāśāstrasarvasvāni
Instrumentalmīmāṃsāśāstrasarvasvena mīmāṃsāśāstrasarvasvābhyām mīmāṃsāśāstrasarvasvaiḥ
Dativemīmāṃsāśāstrasarvasvāya mīmāṃsāśāstrasarvasvābhyām mīmāṃsāśāstrasarvasvebhyaḥ
Ablativemīmāṃsāśāstrasarvasvāt mīmāṃsāśāstrasarvasvābhyām mīmāṃsāśāstrasarvasvebhyaḥ
Genitivemīmāṃsāśāstrasarvasvasya mīmāṃsāśāstrasarvasvayoḥ mīmāṃsāśāstrasarvasvānām
Locativemīmāṃsāśāstrasarvasve mīmāṃsāśāstrasarvasvayoḥ mīmāṃsāśāstrasarvasveṣu

Compound mīmāṃsāśāstrasarvasva -

Adverb -mīmāṃsāśāstrasarvasvam -mīmāṃsāśāstrasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria