Declension table of ?mīmāṃsāśāstradīpikā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsāśāstradīpikā mīmāṃsāśāstradīpike mīmāṃsāśāstradīpikāḥ
Vocativemīmāṃsāśāstradīpike mīmāṃsāśāstradīpike mīmāṃsāśāstradīpikāḥ
Accusativemīmāṃsāśāstradīpikām mīmāṃsāśāstradīpike mīmāṃsāśāstradīpikāḥ
Instrumentalmīmāṃsāśāstradīpikayā mīmāṃsāśāstradīpikābhyām mīmāṃsāśāstradīpikābhiḥ
Dativemīmāṃsāśāstradīpikāyai mīmāṃsāśāstradīpikābhyām mīmāṃsāśāstradīpikābhyaḥ
Ablativemīmāṃsāśāstradīpikāyāḥ mīmāṃsāśāstradīpikābhyām mīmāṃsāśāstradīpikābhyaḥ
Genitivemīmāṃsāśāstradīpikāyāḥ mīmāṃsāśāstradīpikayoḥ mīmāṃsāśāstradīpikānām
Locativemīmāṃsāśāstradīpikāyām mīmāṃsāśāstradīpikayoḥ mīmāṃsāśāstradīpikāsu

Adverb -mīmāṃsāśāstradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria