Declension table of ?mīmāṃsāśāstra

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāśāstram mīmāṃsāśāstre mīmāṃsāśāstrāṇi
Vocativemīmāṃsāśāstra mīmāṃsāśāstre mīmāṃsāśāstrāṇi
Accusativemīmāṃsāśāstram mīmāṃsāśāstre mīmāṃsāśāstrāṇi
Instrumentalmīmāṃsāśāstreṇa mīmāṃsāśāstrābhyām mīmāṃsāśāstraiḥ
Dativemīmāṃsāśāstrāya mīmāṃsāśāstrābhyām mīmāṃsāśāstrebhyaḥ
Ablativemīmāṃsāśāstrāt mīmāṃsāśāstrābhyām mīmāṃsāśāstrebhyaḥ
Genitivemīmāṃsāśāstrasya mīmāṃsāśāstrayoḥ mīmāṃsāśāstrāṇām
Locativemīmāṃsāśāstre mīmāṃsāśāstrayoḥ mīmāṃsāśāstreṣu

Compound mīmāṃsāśāstra -

Adverb -mīmāṃsāśāstram -mīmāṃsāśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria