Declension table of ?mīmāṃsāvidhibhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāvidhibhūṣaṇam mīmāṃsāvidhibhūṣaṇe mīmāṃsāvidhibhūṣaṇāni
Vocativemīmāṃsāvidhibhūṣaṇa mīmāṃsāvidhibhūṣaṇe mīmāṃsāvidhibhūṣaṇāni
Accusativemīmāṃsāvidhibhūṣaṇam mīmāṃsāvidhibhūṣaṇe mīmāṃsāvidhibhūṣaṇāni
Instrumentalmīmāṃsāvidhibhūṣaṇena mīmāṃsāvidhibhūṣaṇābhyām mīmāṃsāvidhibhūṣaṇaiḥ
Dativemīmāṃsāvidhibhūṣaṇāya mīmāṃsāvidhibhūṣaṇābhyām mīmāṃsāvidhibhūṣaṇebhyaḥ
Ablativemīmāṃsāvidhibhūṣaṇāt mīmāṃsāvidhibhūṣaṇābhyām mīmāṃsāvidhibhūṣaṇebhyaḥ
Genitivemīmāṃsāvidhibhūṣaṇasya mīmāṃsāvidhibhūṣaṇayoḥ mīmāṃsāvidhibhūṣaṇānām
Locativemīmāṃsāvidhibhūṣaṇe mīmāṃsāvidhibhūṣaṇayoḥ mīmāṃsāvidhibhūṣaṇeṣu

Compound mīmāṃsāvidhibhūṣaṇa -

Adverb -mīmāṃsāvidhibhūṣaṇam -mīmāṃsāvidhibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria