Declension table of ?mīmāṃsāviṣaya

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāviṣayaḥ mīmāṃsāviṣayau mīmāṃsāviṣayāḥ
Vocativemīmāṃsāviṣaya mīmāṃsāviṣayau mīmāṃsāviṣayāḥ
Accusativemīmāṃsāviṣayam mīmāṃsāviṣayau mīmāṃsāviṣayān
Instrumentalmīmāṃsāviṣayeṇa mīmāṃsāviṣayābhyām mīmāṃsāviṣayaiḥ mīmāṃsāviṣayebhiḥ
Dativemīmāṃsāviṣayāya mīmāṃsāviṣayābhyām mīmāṃsāviṣayebhyaḥ
Ablativemīmāṃsāviṣayāt mīmāṃsāviṣayābhyām mīmāṃsāviṣayebhyaḥ
Genitivemīmāṃsāviṣayasya mīmāṃsāviṣayayoḥ mīmāṃsāviṣayāṇām
Locativemīmāṃsāviṣaye mīmāṃsāviṣayayoḥ mīmāṃsāviṣayeṣu

Compound mīmāṃsāviṣaya -

Adverb -mīmāṃsāviṣayam -mīmāṃsāviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria