Declension table of ?mīmāṃsāvādārtha

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāvādārthaḥ mīmāṃsāvādārthau mīmāṃsāvādārthāḥ
Vocativemīmāṃsāvādārtha mīmāṃsāvādārthau mīmāṃsāvādārthāḥ
Accusativemīmāṃsāvādārtham mīmāṃsāvādārthau mīmāṃsāvādārthān
Instrumentalmīmāṃsāvādārthena mīmāṃsāvādārthābhyām mīmāṃsāvādārthaiḥ mīmāṃsāvādārthebhiḥ
Dativemīmāṃsāvādārthāya mīmāṃsāvādārthābhyām mīmāṃsāvādārthebhyaḥ
Ablativemīmāṃsāvādārthāt mīmāṃsāvādārthābhyām mīmāṃsāvādārthebhyaḥ
Genitivemīmāṃsāvādārthasya mīmāṃsāvādārthayoḥ mīmāṃsāvādārthānām
Locativemīmāṃsāvādārthe mīmāṃsāvādārthayoḥ mīmāṃsāvādārtheṣu

Compound mīmāṃsāvādārtha -

Adverb -mīmāṃsāvādārtham -mīmāṃsāvādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria