Declension table of ?mīmāṃsāvāda

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāvādaḥ mīmāṃsāvādau mīmāṃsāvādāḥ
Vocativemīmāṃsāvāda mīmāṃsāvādau mīmāṃsāvādāḥ
Accusativemīmāṃsāvādam mīmāṃsāvādau mīmāṃsāvādān
Instrumentalmīmāṃsāvādena mīmāṃsāvādābhyām mīmāṃsāvādaiḥ mīmāṃsāvādebhiḥ
Dativemīmāṃsāvādāya mīmāṃsāvādābhyām mīmāṃsāvādebhyaḥ
Ablativemīmāṃsāvādāt mīmāṃsāvādābhyām mīmāṃsāvādebhyaḥ
Genitivemīmāṃsāvādasya mīmāṃsāvādayoḥ mīmāṃsāvādānām
Locativemīmāṃsāvāde mīmāṃsāvādayoḥ mīmāṃsāvādeṣu

Compound mīmāṃsāvāda -

Adverb -mīmāṃsāvādam -mīmāṃsāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria