Declension table of ?mīmāṃsāsūtradīdhiti

Deva

FeminineSingularDualPlural
Nominativemīmāṃsāsūtradīdhitiḥ mīmāṃsāsūtradīdhitī mīmāṃsāsūtradīdhitayaḥ
Vocativemīmāṃsāsūtradīdhite mīmāṃsāsūtradīdhitī mīmāṃsāsūtradīdhitayaḥ
Accusativemīmāṃsāsūtradīdhitim mīmāṃsāsūtradīdhitī mīmāṃsāsūtradīdhitīḥ
Instrumentalmīmāṃsāsūtradīdhityā mīmāṃsāsūtradīdhitibhyām mīmāṃsāsūtradīdhitibhiḥ
Dativemīmāṃsāsūtradīdhityai mīmāṃsāsūtradīdhitaye mīmāṃsāsūtradīdhitibhyām mīmāṃsāsūtradīdhitibhyaḥ
Ablativemīmāṃsāsūtradīdhityāḥ mīmāṃsāsūtradīdhiteḥ mīmāṃsāsūtradīdhitibhyām mīmāṃsāsūtradīdhitibhyaḥ
Genitivemīmāṃsāsūtradīdhityāḥ mīmāṃsāsūtradīdhiteḥ mīmāṃsāsūtradīdhityoḥ mīmāṃsāsūtradīdhitīnām
Locativemīmāṃsāsūtradīdhityām mīmāṃsāsūtradīdhitau mīmāṃsāsūtradīdhityoḥ mīmāṃsāsūtradīdhitiṣu

Compound mīmāṃsāsūtradīdhiti -

Adverb -mīmāṃsāsūtradīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria