Declension table of ?mīmāṃsāsarvasva

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāsarvasvam mīmāṃsāsarvasve mīmāṃsāsarvasvāni
Vocativemīmāṃsāsarvasva mīmāṃsāsarvasve mīmāṃsāsarvasvāni
Accusativemīmāṃsāsarvasvam mīmāṃsāsarvasve mīmāṃsāsarvasvāni
Instrumentalmīmāṃsāsarvasvena mīmāṃsāsarvasvābhyām mīmāṃsāsarvasvaiḥ
Dativemīmāṃsāsarvasvāya mīmāṃsāsarvasvābhyām mīmāṃsāsarvasvebhyaḥ
Ablativemīmāṃsāsarvasvāt mīmāṃsāsarvasvābhyām mīmāṃsāsarvasvebhyaḥ
Genitivemīmāṃsāsarvasvasya mīmāṃsāsarvasvayoḥ mīmāṃsāsarvasvānām
Locativemīmāṃsāsarvasve mīmāṃsāsarvasvayoḥ mīmāṃsāsarvasveṣu

Compound mīmāṃsāsarvasva -

Adverb -mīmāṃsāsarvasvam -mīmāṃsāsarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria