Declension table of ?mīmāṃsāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāsārasaṅgrahaḥ mīmāṃsāsārasaṅgrahau mīmāṃsāsārasaṅgrahāḥ
Vocativemīmāṃsāsārasaṅgraha mīmāṃsāsārasaṅgrahau mīmāṃsāsārasaṅgrahāḥ
Accusativemīmāṃsāsārasaṅgraham mīmāṃsāsārasaṅgrahau mīmāṃsāsārasaṅgrahān
Instrumentalmīmāṃsāsārasaṅgraheṇa mīmāṃsāsārasaṅgrahābhyām mīmāṃsāsārasaṅgrahaiḥ mīmāṃsāsārasaṅgrahebhiḥ
Dativemīmāṃsāsārasaṅgrahāya mīmāṃsāsārasaṅgrahābhyām mīmāṃsāsārasaṅgrahebhyaḥ
Ablativemīmāṃsāsārasaṅgrahāt mīmāṃsāsārasaṅgrahābhyām mīmāṃsāsārasaṅgrahebhyaḥ
Genitivemīmāṃsāsārasaṅgrahasya mīmāṃsāsārasaṅgrahayoḥ mīmāṃsāsārasaṅgrahāṇām
Locativemīmāṃsāsārasaṅgrahe mīmāṃsāsārasaṅgrahayoḥ mīmāṃsāsārasaṅgraheṣu

Compound mīmāṃsāsārasaṅgraha -

Adverb -mīmāṃsāsārasaṅgraham -mīmāṃsāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria