Declension table of ?mīmāṃsāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāsaṅgrahaḥ mīmāṃsāsaṅgrahau mīmāṃsāsaṅgrahāḥ
Vocativemīmāṃsāsaṅgraha mīmāṃsāsaṅgrahau mīmāṃsāsaṅgrahāḥ
Accusativemīmāṃsāsaṅgraham mīmāṃsāsaṅgrahau mīmāṃsāsaṅgrahān
Instrumentalmīmāṃsāsaṅgraheṇa mīmāṃsāsaṅgrahābhyām mīmāṃsāsaṅgrahaiḥ mīmāṃsāsaṅgrahebhiḥ
Dativemīmāṃsāsaṅgrahāya mīmāṃsāsaṅgrahābhyām mīmāṃsāsaṅgrahebhyaḥ
Ablativemīmāṃsāsaṅgrahāt mīmāṃsāsaṅgrahābhyām mīmāṃsāsaṅgrahebhyaḥ
Genitivemīmāṃsāsaṅgrahasya mīmāṃsāsaṅgrahayoḥ mīmāṃsāsaṅgrahāṇām
Locativemīmāṃsāsaṅgrahe mīmāṃsāsaṅgrahayoḥ mīmāṃsāsaṅgraheṣu

Compound mīmāṃsāsaṅgraha -

Adverb -mīmāṃsāsaṅgraham -mīmāṃsāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria