Declension table of ?mīmāṃsārtha

Deva

MasculineSingularDualPlural
Nominativemīmāṃsārthaḥ mīmāṃsārthau mīmāṃsārthāḥ
Vocativemīmāṃsārtha mīmāṃsārthau mīmāṃsārthāḥ
Accusativemīmāṃsārtham mīmāṃsārthau mīmāṃsārthān
Instrumentalmīmāṃsārthena mīmāṃsārthābhyām mīmāṃsārthaiḥ mīmāṃsārthebhiḥ
Dativemīmāṃsārthāya mīmāṃsārthābhyām mīmāṃsārthebhyaḥ
Ablativemīmāṃsārthāt mīmāṃsārthābhyām mīmāṃsārthebhyaḥ
Genitivemīmāṃsārthasya mīmāṃsārthayoḥ mīmāṃsārthānām
Locativemīmāṃsārthe mīmāṃsārthayoḥ mīmāṃsārtheṣu

Compound mīmāṃsārtha -

Adverb -mīmāṃsārtham -mīmāṃsārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria