Declension table of ?mīmāṃsāparibhāṣā

Deva

FeminineSingularDualPlural
Nominativemīmāṃsāparibhāṣā mīmāṃsāparibhāṣe mīmāṃsāparibhāṣāḥ
Vocativemīmāṃsāparibhāṣe mīmāṃsāparibhāṣe mīmāṃsāparibhāṣāḥ
Accusativemīmāṃsāparibhāṣām mīmāṃsāparibhāṣe mīmāṃsāparibhāṣāḥ
Instrumentalmīmāṃsāparibhāṣayā mīmāṃsāparibhāṣābhyām mīmāṃsāparibhāṣābhiḥ
Dativemīmāṃsāparibhāṣāyai mīmāṃsāparibhāṣābhyām mīmāṃsāparibhāṣābhyaḥ
Ablativemīmāṃsāparibhāṣāyāḥ mīmāṃsāparibhāṣābhyām mīmāṃsāparibhāṣābhyaḥ
Genitivemīmāṃsāparibhāṣāyāḥ mīmāṃsāparibhāṣayoḥ mīmāṃsāparibhāṣāṇām
Locativemīmāṃsāparibhāṣāyām mīmāṃsāparibhāṣayoḥ mīmāṃsāparibhāṣāsu

Adverb -mīmāṃsāparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria