Declension table of ?mīmāṃsāpalvala

Deva

NeuterSingularDualPlural
Nominativemīmāṃsāpalvalam mīmāṃsāpalvale mīmāṃsāpalvalāni
Vocativemīmāṃsāpalvala mīmāṃsāpalvale mīmāṃsāpalvalāni
Accusativemīmāṃsāpalvalam mīmāṃsāpalvale mīmāṃsāpalvalāni
Instrumentalmīmāṃsāpalvalena mīmāṃsāpalvalābhyām mīmāṃsāpalvalaiḥ
Dativemīmāṃsāpalvalāya mīmāṃsāpalvalābhyām mīmāṃsāpalvalebhyaḥ
Ablativemīmāṃsāpalvalāt mīmāṃsāpalvalābhyām mīmāṃsāpalvalebhyaḥ
Genitivemīmāṃsāpalvalasya mīmāṃsāpalvalayoḥ mīmāṃsāpalvalānām
Locativemīmāṃsāpalvale mīmāṃsāpalvalayoḥ mīmāṃsāpalvaleṣu

Compound mīmāṃsāpalvala -

Adverb -mīmāṃsāpalvalam -mīmāṃsāpalvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria