Declension table of ?mīmāṃsāpadārthanirṇaya

Deva

MasculineSingularDualPlural
Nominativemīmāṃsāpadārthanirṇayaḥ mīmāṃsāpadārthanirṇayau mīmāṃsāpadārthanirṇayāḥ
Vocativemīmāṃsāpadārthanirṇaya mīmāṃsāpadārthanirṇayau mīmāṃsāpadārthanirṇayāḥ
Accusativemīmāṃsāpadārthanirṇayam mīmāṃsāpadārthanirṇayau mīmāṃsāpadārthanirṇayān
Instrumentalmīmāṃsāpadārthanirṇayena mīmāṃsāpadārthanirṇayābhyām mīmāṃsāpadārthanirṇayaiḥ mīmāṃsāpadārthanirṇayebhiḥ
Dativemīmāṃsāpadārthanirṇayāya mīmāṃsāpadārthanirṇayābhyām mīmāṃsāpadārthanirṇayebhyaḥ
Ablativemīmāṃsāpadārthanirṇayāt mīmāṃsāpadārthanirṇayābhyām mīmāṃsāpadārthanirṇayebhyaḥ
Genitivemīmāṃsāpadārthanirṇayasya mīmāṃsāpadārthanirṇayayoḥ mīmāṃsāpadārthanirṇayānām
Locativemīmāṃsāpadārthanirṇaye mīmāṃsāpadārthanirṇayayoḥ mīmāṃsāpadārthanirṇayeṣu

Compound mīmāṃsāpadārthanirṇaya -

Adverb -mīmāṃsāpadārthanirṇayam -mīmāṃsāpadārthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria